Table of Contents

<<4-4-94 —- 4-4-96>>

4-4-95 हृदयस्य प्रियः

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव समर्थविभक्तिः। हृदयशब्दात् षष्ठीसमर्थात् प्रियः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हृदयस्य प्रियः हृद्यः देशः। हृद्यं वनम्। संज्ञाधिकारादभिधेयनियमः। इह न भवति, हृदयस्य प्रियः पुत्रः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1627 ह्मदयस्य प्रियः। षष्ठ\उfffद्न्ताद्धृदयशब्दात्प्रिय इत्यर्थे यत्स्यादित्यर्थः।

तत्त्वबोधिनी

1254 ह्मदयस्य। प्रीणतीति प्रियः। `इगुपधे'ति कः। कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धित प्रकृतिभागे तु वचनसामथ्र्यादेव। एवमन्यत्रापि बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.