Table of Contents

<<4-4-7 —- 4-4-9>>

4-4-8 परति

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक् पत्ययो भवति। चरतिर् भक्षणे गतौ च वर्तते। दध्ना चरति दधिकः। हास्तिकः। शाकटिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1123 तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्. हस्तिना चरति हास्तिकः. दध्ना चरति दाधिकः..

बालमनोरमा

1535 चरति। गच्छतिभक्षयतीति। `चरगतिभक्षणयो'रिति चरधातोरर्थद्वये वृत्तेरिति भावः। हास्तिक इति। ठनि इके `नस्तद्धिते' इति टिलोपः

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.