Table of Contents

<<4-4-8 —- 4-4-10>>

4-4-9 आकर्षात् ष्ठल्

प्रथमावृत्तिः

TBD.

काशिका

आकर्षशब्दाद् ष्थल् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्षः इति सुवर्णपरीक्षार्थो निकषोपलः उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1536 आकर्षात्ष्ठल्। तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः।

तत्त्वबोधिनी

1192 पाठान्तरमिति। एतच्च भ्वादौ `कषखषे'त्यादिदण्डके `आकषात्ष्ठ'लिति माधवेनोपन्यस्तम्। किन्तु `आकर्षात्पर्पादे'रिति वार्तिकस्याननुगुणम्। तत्र हि नीरेफपाठे वृत्ताऽसङ्गप्रसङ्गात्।

Satishji's सूत्र-सूचिः

TBD.