Table of Contents

<<4-4-65 —- 4-4-67>>

4-4-66 त दस्मै दीयते नियुक्तम्

प्रथमावृत्तिः

TBD.

काशिका

ततिति प्रथमासमर्थादस्मा इति चतुर्थ्यर्थ ठक् प्रत्ययो भवति यत् तत् प्रथमासमर्थं तच् चेद् दीयते नियुक्तम्। नियोगेन अव्यभिचारेण दीयते इत्यर्थः। अव्यभिचारो नियोगः। अग्रे भोजनम् अस्मै नियुक्तं दीयते आग्रभोजनिकः। आपूपिकः। शाष्कुलिकः। केचित् तु नियुक्तं नित्यम् आहुः। अपूपा नित्यम् अस्मै दीयन्ते आपूपिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1597 तदस्मै दीयते नियतम्। अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.