Table of Contents

<<4-4-5 —- 4-4-7>>

4-4-6 गोपुच्छाट् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

गोपुच्छशब्दाट् ठञ् प्रत्ययो भवति तरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। स्वरे विशेषः। गौपुच्छिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1533 गोपुच्छाट्ठञ्। `तरतीत्यर्थे तृतीयान्ता'दिति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.