Table of Contents

<<4-4-4 —- 4-4-6>>

4-4-5 तरति

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् तरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो ह्बवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1122 तेनेत्येव. उडुपेन तरति औडुपिकः..

बालमनोरमा

1532 तरति। तरतीत्यर्थे तृतीयान्ताट्ठगित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.