Table of Contents

<<4-4-55 —- 4-4-57>>

4-4-56 मड्डुकझर्झरादणन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

मड्डुकझर्झरशब्दाभ्याम् अन्यतरस्याम् अण् प्रत्ययो भवति तदस्य शिल्पम् इत्येतस्मिन् विषये। पक्षे सो ऽपि भवति। मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः। झार्झरः, झार्झरिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1585 मड्डुकझर्झरात्। `तदस्य शिल्प'मित्येव। पक्षे ठक्।मड्डुकझर्झरौ– वाद्यविशेषौ।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.