Table of Contents

<<4-4-51 —- 4-4-53>>

4-4-52 लवणाट् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

लवणशब्दाट् ठञ् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। स्वरे विशेषः। लवणं पण्यम् अस्य लावणिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1581 विक्रेतव्यं द्रव्यं-पण्यम्। लवणाट्ठञ्। `तदस्य पण्य'मित्येव। लावणिक इति। लवणमस्य पण्यमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.