Table of Contents

<<4-4-3 —- 4-4-5>>

4-4-4 कुलत्थकौपधादण्

प्रथमावृत्तिः

TBD.

काशिका

कुलत्थशब्दात् ककारोपधात् शब्दाच् च प्रातिपदिकादण् प्रत्ययो ह्बवति संस्कृतम् इत्येतस्मिन् विषये। ठको ऽपवादः। कुलत्थैः संस्कृतम् कौलत्थम्। ककारोपधात् तैत्तिडीकम्। दार्दभकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1531 कुलत्थकोपधादण्। `संस्कृतमित्यर्थे तृतीयान्ता'दिति शेषः। तैन्तिणीकमिति। तिन्तिणीकेन संस्कृतमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.