Table of Contents

<<4-4-46 —- 4-4-48>>

4-4-47 तस्य धर्म्यम्

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थाद् धर्म्यम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। धर्म्यं न्याय्यम्। आचारयुक्तम् इत्यर्थः। शुल्कशालायाः धर्म्यं शौल्कशालिकम्। आकरिकम्। आपणिकम्। गौल्मिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1576 तस्य धम्र्यम्। धर्मदनपेतं धम्र्यम्, आचरितुं योग्यमित्यर्थः। धम्र्यमित्यर्थे षष्ठ\उfffद्न्ताट्ठगित्यर्थः।

तत्त्वबोधिनी

1219 धम्र्यमिति। धर्मादनपेतं धम्र्यम्। `धर्मपथ्यर्थन्यायादनपेते'इति यत्।

Satishji's सूत्र-सूचिः

TBD.