Table of Contents

<<4-4-47 —- 4-4-49>>

4-4-48 अण् महिष्यादिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

महिषी इत्येवम् आदिभ्यः अण् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। महिस्याः धर्म्यम् माहिषम्। प्राजावतम्। महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1577 अण् महिष्यादिभ्यः। `षष्ठ\उfffद्न्तेभ्यो धम्र्यमित्यर्थे' इति सेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.