Table of Contents

<<4-4-38 —- 4-4-40>>

4-4-39 पदौत्तरपदं गृह्णाति

प्रथमावृत्तिः

TBD.

काशिका

पदशब्दः उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदानतातिति न उक्तं, बहुच्पूर्वान् मा भूतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1568 पदोत्तरपदम्। पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.