Table of Contents

<<4-4-26 —- 4-4-28>>

4-4-27 ओजःसहो ऽम्भसा वर्तते

प्रथमावृत्तिः

TBD.

काशिका

ओजस् सहसम्भसित्येतेभ्यः तृतीयासमर्थेभ्यो वर्तते इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तते औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1556 ओजःसहो। वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस्–एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः। औजसिक इति। ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः। साहसिक इति। सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः। आम्भसिक इति। अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.