Table of Contents

<<4-4-25 —- 4-4-27>>

4-4-26 व्यञ्जनैरुपसिक्ते

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः तृतीयासमर्थेभ्यः उपसिक्ते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दध्ना उपसिक्तं दाधिकम्। सौपिकम्। खारिकम्। व्यञ्जनैः इति किम्? उदकेन उपसिक्त ओदनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1555 व्यञ्डनैरुपसिक्ते। उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यष्ठगित्यर्थः। सेचनेन मृदूकरणमुपसेकः। संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम्–`व्यञ्जनवाचिभ्य उपसिक्त एवे'ति। तेनेह न, सूत्रेन संसृष्टा स्थाली।

तत्त्वबोधिनी

1203 व्यञ्जनैरुप। व्यज्यते अनेन ओदनादिरस इति व्यञ्जनां, तद्वाचिभ्य उपसक्ति इत्यर्थे ठक्स्यात्।

Satishji's सूत्र-सूचिः

TBD.