Table of Contents

<<4-4-21 —- 4-4-23>>

4-4-22 संसृष्टे

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। तृतीयासमर्थात् संसृष्टे इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। संसृष्टम् एकीभूतम् अभिन्नम् इत्यर्थः। दध्ना संसृष्टं दाधिकम्। मारिचिकम्। शार्ङ्गवेरिकम्। पैप्पलिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1124 दध्ना संसृष्टं दाधिकम्..

बालमनोरमा

1551 संसृष्टे। संसृष्टमित्यर्थे तृतीयान्ताट्ठागित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.