Table of Contents

<<4-4-14 —- 4-4-16>>

4-4-15 हरत्युत्सङ्गाऽदिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। उत्सङ्गादिभ्यस् तृतियासमर्थेभ्यो हरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर् देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः। उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1544 हरत्युत्सङ्गादिभ्यः। हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः।

तत्त्वबोधिनी

1198 हरत्युत्सङ्गादिभ्यः। एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे। उत्सङ्ग , उडुप, उत्थित, पिटक, पिटाक।

Satishji's सूत्र-सूचिः

TBD.