Table of Contents

<<4-4-13 —- 4-4-15>>

4-4-14 आयुधच् छ च

प्रथमावृत्तिः

TBD.

काशिका

आयुधशब्दात् छ प्रत्ययो भवति, चकाराट् ठंश्च, जीवति इत्येतस्मिन् विषये। आयुधेन जीर्वात आयुधीयः, आयुधिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1543 आयुधाच्छ च। जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः।

तत्त्वबोधिनी

1197 आयुधाच्छ छ। आयुध्यन्ते अनेनेति आयुधं। `घञर्थे कविधान'मिति कः।

Satishji's सूत्र-सूचिः

TBD.