Table of Contents

<<4-4-12 —- 4-4-14>>

4-4-13 वस्नक्रयविक्रयाट् ठन्

प्रथमावृत्तिः

TBD.

काशिका

वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवति इत्येतस्मिन् विषये। ठको ऽपवादः। वस्नेन जीवति वस्निकः। क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्। क्रयविक्रयीकः। क्रयिकः। विक्रयिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1542 वस्नक्रयविक्रयाट्ठन्। जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यष्ठन् स्यादित्यर्थः। सङ्घातविगृहीतार्थमिति। व्याख्यानादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.