Table of Contents

<<4-4-101 —- 4-4-103>>

4-4-102 कथादिभ्यष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

कथादिभ्यः शब्देभ्यः ठक् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। कथायां साधुः काथिकः। वैकथिकः। कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1634 कथादिभ्यष्ठगित्यादि स्पष्टम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.