Table of Contents

<<4-4-99 —- 4-4-101>>

4-4-100 भक्ताण् णः

प्रथमावृत्तिः

TBD.

काशिका

भक्तशब्दात् णः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। भक्ते साधुः भक्तः शालिः। भाक्ताः तण्डुलाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1632 भक्ताण्णः। सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः।

तत्त्वबोधिनी

1259 भक्ते इति। `भस्सां स्त्री भक्तमन्धोऽन्न'मित्यमरः।

Satishji's सूत्र-सूचिः

TBD.