Table of Contents

<<4-3-96 —- 4-3-98>>

4-3-97 महाराजाट् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

महाराजशब्दात् ठज् प्रत्ययो भवति सो ऽस्य भक्तिः इत्येतस्मिन् विषये। अणो ऽपवादः। महाराजो भक्तिरस्य माहाराजिकः। प्रत्ययान्तरकरणम् स्वरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1456 महाराजाट्ठञ्। `सोऽस्य भक्तिरित्यर्थे' इति शेषः। माहाराजिक इति। महाराजो भक्तिरस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.