Table of Contents

<<4-3-94 —- 4-3-96>>

4-3-95 भक्तिः

प्रथमावृत्तिः

TBD.

काशिका

समर्थविभक्तिः प्रत्ययार्थश्च अनुवर्तते। अभिजन इति निवृत्तम्। स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं भक्तिश्चेद् तद् भवति। भज्यते सेव्यते इति भक्तिः। स्रुघ्नो भक्तिरस्य स्रौघ्नः। माथुरः। राष्ट्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1454 भक्तिः। अनुवर्तते इति। सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.