Table of Contents

<<4-3-93 —- 4-3-95>>

4-3-94 तूदीशलातुरवर्मतीकूचवाराड् ठक्छण्ढञ्यकः

प्रथमावृत्तिः

TBD.

काशिका

तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासङ्ख्यं चत्वार एव ढक् छण् ढञ् यकित्येते प्रत्यया भवन्ति सो ऽस्य अभिजनः इत्येतस्मिन् विषये। अणो ऽपवादः। तौदेयः। शालातुरियः। वार्मतेयः। कौचवार्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1453 तुदीसलातुर। तुदी, सलातुर, वर्मती, कूचवार–एभ्यः प्रथमान्तेभ्यो ढक्, छण्, ढञ्, यक् एते स्युः अस्याभिजन इत्यर्थे।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.