Table of Contents

<<4-3-91 —- 4-3-93>>

4-3-92 शण्दिकाऽदिभ्यो ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

शण्डिक इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः ञ्यः प्रत्ययो भवति सो ऽस्य अभिजनः इत्येतस्मिन् विषये। अणादेरपवादः। शाण्डिक्यः। सार्वसेन्यः। शण्डिक। सर्वसेन। सर्वकेश। शक। सट। रक। शङ्ख। बोध। शण्डिकादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1451 शाण्डिकादिभ्यो ञ्यः। `सोऽभिजन इत्यर्थे प्रथमान्तेभ्य' इति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.