Table of Contents

<<4-3-86 —- 4-3-88>>

4-3-87 अधिकृत्य कृते ग्रन्थे

प्रथमावृत्तिः

TBD.

काशिका

तदित्येव। अधिकृत्य एतदपेक्ष्य द्वितीया। अधिकृत्य प्रस्तुत्य, आगूर्य इत्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत् तत् कृतं ग्रन्थश्चेत् स भवति। सुभद्रामधित्य कृतो ग्रन्थः सौभद्रः। गैरिमित्रः। यायातः। ग्रन्थे इति किम्? सुभ्द्राम् अधिकृत्य कृतः प्रासादः। लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम्। वासवदत्ताम् अधिकृत्य कृता आख्यायिका वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति। भिमरथी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1109 शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः..

बालमनोरमा

1446 अधिकृत्य। तदित्येवेति। `अदिकृत्य कृतो ग्रन्थः' इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः। शारीरकमिति। शरीरस्यायं शारीरः=जीवात्मा, तमित्यर्थः। तस्येदमित्यणन्तात्स्वार्थे कः। शारीरकीय इति। वृद्धत्वाच्छः।

तत्त्वबोधिनी

1133 तदित्येवेति। `अधिकृत्ये'त्यतदपेक्षयाऽत्र[अपि]द्वितीया। शारीरकीयैति। कुत्सितं शरीरं शरीरकं, तत्सम्बन्धी शरीरको जीवात्मा, तमधिकृत्य=प्रस्तुत्य कृतो ग्रन्थः शारीरकीयः=चतुर्लक्षणीसूत्रसंदर्भः। `वृद्धाच्छः'। अत्र वार्तिकं `लुबाख्ययिकाभ्यो बहुल'मिति तादथ्र्य एषा चतुर्थी। `अख्यायिका'नाम गद्यरूपो ग्रन्थविशेषः। अतएवाख्यानाऽऽख्यायिकयोस्तत्र तत्र भेदेनोपादानम्। आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुगित्यर्थः। वासवदत्तामधिकृत्य कृता आख्यायिका— वासवदत्ता। सुमनोत्तरा। क्वचिन्न—भैमरथी। अभेदोपचारेण गतार्थत्वान्नेदं वार्तिकमावश्यकमिति मूले नोक्तम्।

Satishji's सूत्र-सूचिः

TBD.