Table of Contents

<<4-3-81 —- 4-3-83>>

4-3-82 मयट् च

प्रथमावृत्तिः

TBD.

काशिका

हेतुभ्यो मनुष्येभ्यः च मयट् प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये। सममयम्। विषममयम्। मनुस्येभ्यः देवदत्तमयम्। यज्ञदत्तमयम्। टकारो ङीबर्थः। सममयी। योगविभागो यथासङ्ख्यनिरासार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1105 सममयम्. देवदत्तमयम्..

बालमनोरमा

1441 मयट् च। `उक्तविषये' इति शेषः।

तत्त्वबोधिनी

1128 मयट् च। योगविभागो यथासङ्ख्यनिरासार्थः। ट

Satishji's सूत्र-सूचिः

TBD.