Table of Contents

<<4-3-79 —- 4-3-81>>

4-3-80 गोत्रादङ्कवत्

प्रथमावृत्तिः

TBD.

काशिका

अपत्याधिकारादन्यत्र लौकिकं गोत्रम् अपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्ब् हवति ततः आगतः इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्य इदम् अर्थसामान्यं लक्ष्यते। तस्माद् वुञतिदिष्यते, न अण्, सङ्घाङ्कलक्षणेष्वञ्यञिञाम् अण् 4-3-127 इति। औपगवानाम् अङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवम् औपगवेभ्य आगतम् औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1438 गोत्रादङ्कवत्। अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः। बिदेभ्य आगतमिति। विग्रहप्रदर्शनम्। अत्र `यञञोश्चे'ति बहुत्वे अञो लुकि `बिदेभ्य' इति निर्देशः। बैदमिति। `सङ्घाङ्कलक्षणेष्वञ्यञिञाम'णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षिते `गोत्रेऽलुगची'त्यञो लुङ्निवृत्तौ बैदशब्दादण्। `द्व्यजृद्ब्राआहृणे'ति द्व्यज्लक्षणस्य ठकोऽपवादः। गार्गमिति। यञन्तादण्। दाक्षमिति। इञन्तादण्। औपगवकमिति। उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः। `गोत्रचरणाद्व]ञिति वुञ्। यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति। न हि `सङ्घाङ्के'ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः।

तत्त्वबोधिनी

1126 गोत्रादङ्कवत्। `अपत्याधिकारादन्यत्र लौकिकं गोत्र'मित्युक्तम्। अपत्यप्रत्ययान्तात् `तत आगतः'इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः। अङ्के दृष्टस्य सर्वस्यायमतिदेशो, न तु साक्षाद्विहितस्यैवेत्याग्रहः, तेन `गोत्रचरणाद्वु'ञिति वुञपि लभ्यते। स हि `तस्येद'मिति सामान्येन विधीयमानोऽपि अञ्यञिञन्तादन्यत्र अङ्केऽपि दृष्टः। वेदमित्यादि। सङ्घाङ्के'त्यादिना अङ्कार्थेऽण्विहित इतीहाप्यञ्यञिञन्तादण्। औपगवकमिति। `गोत्रचरणा'दिति वुञ्। अङ्के दृष्ट इतीहाप्यण्णन्ताद्वुञ्।

Satishji's सूत्र-सूचिः

TBD.