Table of Contents

<<4-3-126 —- 4-3-128>>

4-3-127 सङ्घाङ्कलक्षणेष्वञ्यञिञाम् अण्

प्रथमावृत्तिः

TBD.

काशिका

सङ्घाऽदिषु प्रतयार्थविशेषणेषु अञनताद्, यञन्ताद्, इञन्ताच् च प्रातिपदिकादण् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य वुञो ऽपवादः। घोषग्रहणम् अत्र कर्तव्यम्। तेन वैषम्याद् यथासङ्ख्यं न भवति। अञनतात् बैदः सङ्घः। बैदा ऽङ्कः। बैदम् लक्षणम्। बैदो घोषः। यञन्तात् गार्गः सङ्घः। गार्गो ऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात् दाक्षः सङ्घः। दाक्षो ऽङकः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः? लक्षणं लक्ष्यभूतस्य एव चिह्नभूतं स्वं यथा विद्या बिदानाम्, अङ्कस्तु गवादिस्थो ऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। वैदी विद्या अस्य वैदीविद्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.