Table of Contents

<<4-3-7 —- 4-3-9>>

4-3-8 मध्यानमः

प्रथमावृत्तिः

TBD.

काशिका

मध्यशब्दान् मः प्रत्ययो भवति शैषिकः। अणो ऽपवादः। मध्यमः। आदेश्च इति वक्तव्यम्। आदिमः। अवो ऽधसोर् लोपश्च। अवमम्। अधमम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1086 मध्यमः..

बालमनोरमा

1358 मध्यान्मः। स्पष्टम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.