Table of Contents

<<4-3-60 —- 4-3-62>>

4-3-61 ग्रामात् पर्यनुपूर्वात्

प्रथमावृत्तिः

TBD.

काशिका

अव्ययीभवातित्येव। ग्रामशब्दान्तादव्ययीभावात् परि अनु इत्येवं पूर्वात् ठञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। पारिग्रामिकः। आनुग्रामिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1419 ग्रामात्पर्यनुपूर्वात्। ठञ् स्यादिति। `अन्तःपूर्वपदा'दित्यतस्तदनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.