Table of Contents

<<4-3-61 —- 4-3-63>>

4-3-62 जिह्वामूलाङ्गुलेश् छः

प्रथमावृत्तिः

TBD.

काशिका

जिह्वामूलशब्दादङ्गुलिशब्दात् च छ: प्रतयो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1099 जिह्वामूलीयम्. अङ्गुलीयम्..

बालमनोरमा

1420 जिग्वामूलाङ्गुलेश्छः। `शरीरावयवाच्चे'ति यतोऽपवादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.