Table of Contents

<<4-3-57 —- 4-3-59>>

4-3-58 गम्भीराञ् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

गम्भीरशब्दाद् ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। गम्भीरे भवं गाम्भीर्यम्। बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्। बाह्यम्। दैव्यम्। पाञ्चजन्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1414 गम्भीराञ्ञ्यः। गाम्भीर्यमिति। यञ्विधौ तु स्त्रियां `प्राचां ष्फः तद्धितः' इति ष्फः स्यात्।

तत्त्वबोधिनी

1110 गम्भीराञ्ञ्यः। पञ्तजनादुपसङ्ख्यानम्। पाञ्चजन्यम्।

Satishji's सूत्र-सूचिः

TBD.