Table of Contents

<<4-3-54 —- 4-3-56>>

4-3-55 शरीरावयवाच् च

प्रथमावृत्तिः

TBD.

काशिका

शरीरं प्राणिकायः शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। दन्तेषु भवं दन्त्यम्। कर्ण्यम्। ओष्ठ्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1097 दन्त्यम्. कण्ठ्यम्. (अध्यात्मादेष्ठञिष्यते) अध्यात्मं भवमाध्यात्मिकम्..

बालमनोरमा

1409 शरीरावयवाच्च। `भव इत्यर्थे सप्तम्यन्तेभ्य' इति शेषः। दन्त्यमिति। दन्ते भवमित्यर्थः। `यस्येति चे'त्यकारलोपः। एवं कण्ठ\उfffद्म्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.