Table of Contents

<<4-3-50 —- 4-3-52>>

4-3-51 व्याहरति मृगः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव, कालातिति च। कालवाचिनः सप्तमीसमर्थात् प्रातिपदिकात् व्याहरति मृगः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। निशायां व्याहरति मृगः वैशः, नैशिकः। प्रादोषः, प्रादोसिकः। मृगः इति किम्? निशायां व्याहरति उलूकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1405 व्याहरति मृगः। तत्र कालादित्येव। `देयमृणे' इति निवृत्तम्।

तत्त्वबोधिनी

1104 नैशिक ति। `निशाप्रदोषाभ्यां चे'ति वा ठञ्।

Satishji's सूत्र-सूचिः

TBD.