Table of Contents

<<4-3-43 —- 4-3-45>>

4-3-44 उप्ते च

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव, कालातिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकातुप्ते ऽर्थे यथाविहितं प्रत्ययो भवति। हेमन्ते उप्यन्ते हैमन्ता यवाः। ग्रैष्माः व्रीहयः। योगविभाग उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1099 उप्ते च। `काला'दित्येव। योगविङाग उत्तरार्थः। उप्यन्त इति। सूत्रे भूतकालोऽतन्त्रमिति भावः।

Satishji's सूत्र-सूचिः

TBD.