Table of Contents

<<4-3-37 —- 4-3-39>>

4-3-38 कृतलब्धक्रीतकुशलाः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव। सप्तमीसमार्थात् कृतादिष्वर्थेषु यथाविहितं प्रत्ययः भवति। स्रुध्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघनः। माथुरः। राष्ट्रियः। ननु च यद् यत्र कृतं जातम् अपि तत्र भवति, यच् च यत्र क्रीतं लब्धम् अपि तत्र एव भवति किमर्थं भेदेन उपादानं क्रियते, शब्दार्थस्य अभिन्नत्वात्? वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस् तु भिद्यते एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.