Table of Contents

<<4-3-28 —- 4-3-30>>

4-3-29 पथः पन्थ च

प्रथमावृत्तिः

TBD.

काशिका

पथिशब्दाद् वुन् प्रत्ययो भवति, तत्र जातः इत्येतस्मिन् विषये ऽणो ऽपवादः। प्रत्यय. संनियोगेन च पथः पन्थ इत्ययम् आदेशः भवति। पथि जातः पन्थकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1087 अ च। अमावास्याशब्दादकारप्रत्ययः स्यात्। अयमपि पूर्ववदुभाभ्यां बोध्यः। अमावास्य इति। ह्यस्वमध्यात्तु अमावस्यः।\त्

Satishji's सूत्र-सूचिः

TBD.