Table of Contents

<<4-3-25 —- 4-3-27>>

4-3-26 प्रावृषष्ठप्

प्रथमावृत्तिः

TBD.

काशिका

प्रावृट्शब्दात् सप्तमीसमर्थाज् जातः इत्येतस्मिन्नर्थे ठप् प्रत्ययो भवति। एण्यस्य अपवादः। पकारः स्वरार्थः। प्रावृषि जातः प्रावृषिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1091 एण्यापवादः. प्रावृषिकः..

बालमनोरमा

1374 प्रावृषष्ठप्। ठपः पित्त्वम् `अनुदात्तौ सुप्पितौ' इति स्वारार्थम्। एण्यस्येति। `प्रावृष एण्यः' इति विहितस्येत्यर्थः। एवंच `प्रावृष एम्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.