Table of Contents

<<4-3-164 —- 4-3-166>>

4-3-165 जम्ब्वा वा

प्रथमावृत्तिः

TBD.

काशिका

फले इत्येव। जम्बूशब्दात् फले ऽभिधेये वा अण् प्रत्ययो भवति। अञो ऽपवादः। अत्र अणो विधान समार्थ्याल् लुग् न भवति, अञस् तु भवत्येव। जाम्बवानि फलानि, जम्बूनि वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1523 जम्ब्वा वा। जम्ब्विति। जम्ब्वाः फलमित्यर्थः। अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद्ध्रस्व इति भावः।

तत्त्वबोधिनी

1186 जम्ब्विति। नपुंसकह्यस्वः। `फले जम्बा जम्ब्वूः स्त्री जम्बु जाम्बवम्'। फलपाकशुषः। व्रीहयः। मुद्ग इति। बिल्बाद्यणो लुक्। मल्लिकेति। अनुदात्तलक्षणस्याऽञो लुप्। `मादीनां चे'ति फिट्सूत्रान्मल्लिकाशब्दे द्वितीयमुदात्तम्। जातीविदारीशब्दौ दौरादिङीषन्तौ। पाटलानीति। बिल्वादित्वादण्। साल्वशब्दः प्रातिपदकस्वरेणान्तोदात्तः।

Satishji's सूत्र-सूचिः

TBD.