Table of Contents

<<4-3-162 —- 4-3-164>>

4-3-163 फले लुक्

प्रथमावृत्तिः

TBD.

काशिका

विकारावयवयोरुत्पन्नस्य फले तद्विषये विवक्षिते लुग् भवति। आमलक्याः फलम् आमलकम्। कुवलम्। वदरम्। फलितस्य वृक्षास्य फलम् अवयवो भवति विकारश्च, पल्लवितस्य इव पल्लवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1520 फले लुक्। आमलकमिति। फलितस्य वृक्षस्य फलमवयवो विकारश्च। तस्मिन्मयटो लुकि `लुक्ताद्धितलुकी'ति ङीषो लुक्।

तत्त्वबोधिनी

1183 फले लुक्। विकारावयवेति। फलितस्य वृक्षस्य फलमवयवो, विकारश्च। तेनान्यतरस्मिन्प्रत्ययः। आमलकमिति। मयटो लुक्। `लुक्तद्धितलुकि'ति ङीषो लुक्। न चात्र स्थानिवद्भावने `यस्येति च'इति लोपः शङ्ख्यः, `लुका लुप्तं न स्थानिव'दित्यभ्युपदमात्। अत एव पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्यत्र `अध्यर्धपूर्वे'ति ठञो लुकि कृते `लुक्तद्धिते'तिङीषो लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादुकारस्य यणादेशो न भवति।

Satishji's सूत्र-सूचिः

TBD.