Table of Contents

<<4-3-161 —- 4-3-163>>

4-3-162 माने वयः

प्रथमावृत्तिः

TBD.

काशिका

द्रशब्दान् माने विकारविशेषे वयः प्रत्ययो भवति। यतो ऽपवादः। द्रुवयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1519 माने वयः। द्रोरित्येवेति। माने विकारे गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

1182 माने वयः। यतोऽपवादः। द्रुवयमिति। द्रोर्विकारभूतं प्रस्थादिपरिमाणमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.