Table of Contents

<<4-3-156 —- 4-3-158>>

4-3-157 उष्ट्राद् वुञ्

प्रथमावृत्तिः

TBD.

काशिका

उष्ट्रशब्दाद् वुञ् प्रत्ययो विकारावयवयोरर्थ्योः। प्राण्यञो ऽपवादः। उष्ट्रस्य विकारो ऽवयवो वा औष्ट्रकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1514 उष्ट्राद्वुञ्। प्राण्यञ इति। `प्राणिरजतादिभ्योऽञि'त्यस्यापवाद इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.