Table of Contents

<<4-3-148 —- 4-3-150>>

4-3-149 असंज्ञायां तिलयवाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

तिलयवशब्दाभ्याम् असंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्। असंज्ञायाम् इति किम्? तैलम्। यावकः। यावादिभ्यः कन् 5-4-29

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1508 असंज्ञायां तिलयवाभ्याम्। `नित्यंमय'डिति शेषः। यावक इति। यवशब्दाद्विकारे अण्। ततः `यावादिभ्यः' इति स्वार्थे कन्।

तत्त्वबोधिनी

1173 यावक इति। यवशब्दाद्विकारेऽण्, तदन्तात् `यावादिभ्यः'इति स्वार्थे कन्।

Satishji's सूत्र-सूचिः

TBD.