Table of Contents

<<4-3-147 —- 4-3-149>>

4-3-148 व्रीहेः पुरोडाशे

प्रथमावृत्तिः

TBD.

काशिका

व्रीहिशब्दान् मयट् प्रत्ययो भवति पुरोडशे विकारे। बिल्वाद्यणो ऽपवादः। व्रीहिमयः पुरोडाशः। व्रैहम् अन्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1507 व्रीहेः पुरोडाशे। पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः। तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह–व्रैहमन्यदिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.