Table of Contents

<<4-3-146 —- 4-3-148>>

4-3-147 संज्ञायां कन्

प्रथमावृत्तिः

TBD.

काशिका

पिष्टशब्दात् कन् प्रत्ययो भवति विकारे संज्ञायां विषये। मयटो ऽपवादः। पिष्टकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1506 संज्ञायां कन्। विकारविशेष इति। अपूप इत्यर्थः। तदाह–पूपोऽपूपः पिष्टकः स्यादिति। अमरकोशोऽयम्। पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात्। `?तुङ्गमनपूपाकृतिम\उfffदाशफमात्रं पुरोडाशं करोती'ति श्रुतेः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.