Table of Contents

<<4-3-145 —- 4-3-147>>

4-3-146 पिष्टाच् च

प्रथमावृत्तिः

TBD.

काशिका

पिष्टशब्दान् नित्यं मयट् प्रत्ययो भवति तस्य विकारः इत्येतस्मिन् विषये। अणो ऽपवादः। पिष्टमयं भस्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1505 पिष्टाच्च। शेषपूरणेन सूत्रं व्याचष्टे–मयट् स्याद्विकारे इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.