Table of Contents

<<4-3-138 —- 4-3-140>>

4-3-139 ओरञ्

प्रथमावृत्तिः

TBD.

काशिका

उवर्णान्तात् प्रातिपदिकातञ् प्रतयो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारम्। भाद्रदारवम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1498 ओरञ्। उवर्णादढ् स्यादित्यर्थः। प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे। दैवदारवं भाद्रदारवमिति। देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः। `पीतद्वर्थाना'मित्याद्युदात्तावेतौ। ततश्च `अनुदात्तादेश्चे'त्यनेन गतार्थता न।

तत्त्वबोधिनी

1166 ओरञ्। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवमिति। देवदारु–भद्रदारुशब्दौ `मितद्र्वर्थानामि'त्याद्युदात्तौ।

Satishji's सूत्र-सूचिः

TBD.