Table of Contents

<<4-3-136 —- 4-3-138>>

4-3-137 कौपाधाच् च

प्रथमावृत्तिः

TBD.

काशिका

ककारौपधात् प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः। अञो ऽपवादः। तर्कु तार्कवम्। तित्तिडीकतैत्तिडीकम्। माण्डूकम्। दार्दुरूकम्। माधूकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1496 कोपधाच्च। `अ'णिति शेषः। तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव तर्कु–तार्कवमिति। तर्कु इति प्रकृतिनिर्देशः। तर्कुर्नाम- -वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः। `ओर'ञित्यस्यापवादोऽण्। तित्तिङीकशब्दो `लघावन्ते' इति मध्योदात्तः। `अनुदात्तादेश्चे'कत्यञोऽपवादोऽण्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.