Table of Contents

<<4-3-122 —- 4-3-124>>

4-3-123 पत्राध्वर्युपरिषदश् च

प्रथमावृत्तिः

TBD.

काशिका

पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकातध्वर्युपरिषच्छब्दाभ्यां च अञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। अणो ऽपवादः। पत्राद् वाह्ये। अश्वस्य इदं वहनीयम् आश्वम्। औष्ट्रम्। गार्दभम्। आध्वर्यवम्। पारिषदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1482 पत्राध्वर्यु। अञिति। शेषपूरणम्। वक्तव्यमित्यर्थः। आ\उfffदामिति। पत्रेत्यर्थग्रहणमिति भावः। आध्वर्यवं, पारिषदमिति। अध्वर्योरिदं परिषद इदमिति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.