Table of Contents

<<4-3-123 —- 4-3-125>>

4-3-124 हलसीराट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्य इदम् इत्यस्मिन् विषये। अणो ऽपवादः। हलस्य इदं हालिकम्। सैरिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1483 हलसीराट्ठक्। तस्येदमित्येव। हालिकं सैरिकमिति। हलस्येदं, सीरस्येगदमिति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.